Ṣaḍviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षड्विंशतिमः

26



227. avivartiyasya varabodhayi prasthitasya

yo cittupādu anumoditu āśayena|

trisahasra meru tulayitva siyāpramāṇo

na tveva tasya kuśalasyanumodanāye||1||



228. yāvanta sattva kuśalārthika mokṣakāmā

sarveṣa bhonti anumoditu puṇyarāśi|

sattvarthi te jinaguṇa ananta prāpuṇitvā

dāsyanti dharma jagatī dukhasaṃkṣayāye||2||



229. yo bodhisattva avikalpaku sarvadharmān

śūnyānimitta parijānati niṣprapañcān|

na ca prajña bodhi parieṣati āśayena

so yukta prajñavarapāramitāya yogī||3||



230. ākāśadhātu gaganasya siyā virodho

na hi tena tasya kutu kenacideṣa prāptā|

emeva prajñacarito vidu bodhisattvo

abhyovakāśasadṛśo upaśāntacārī||4||



231. yatha māyakārapuruṣasya na eva bhoti

te śiṣya māṃ janata so ca karoti kāryam|

paśyanti taṃ vividha kāryu nidarśayantaṃ

na ca tasya kāyu na pi citta na nāmadheyam||5||



232. emeva prajñacarite na kadāci bhoti

buddhitva bodhi jagatī parimocayitvā|

ātmopapatti vividhāṃ kriyasaṃprayogāṃ

darśeti māyasadṛśo na vikalpacārī||6||



233. yatha buddha nirmita karoti ca buddhakāryaṃ

na ca tasyupadyati mado karamāṇu kiṃcit|

emeva prajñacarito vidu bodhisattvo

darśeti sarva kriya nirmitamāyatulyam||7||



234. palagaṇḍa dakṣa vidunā kṛtu dāruyantro

puruṣe stritulya sa karoti ha sarvakāryam|

emeva prajñacarito vidu bodhisattvo

jñānena sarva kriya kurvati nirvikalpo||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ māyopamaparivarto nāma ṣaḍviṃśatimaḥ||